वांछित मन्त्र चुनें

यो वां॑ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व । स॒प॒र्यन्ता॑ शु॒भे च॑क्राते अ॒श्विना॑ ॥

अंग्रेज़ी लिप्यंतरण

yo vāṁ yajñebhir āvṛto dhivastrā vadhūr iva | saparyantā śubhe cakrāte aśvinā ||

पद पाठ

यः । वा॒म् । य॒ज्ञेभिः॑ । आऽवृ॑तः । अधि॑ऽवस्त्रा । व॒धूःऽइ॑व । स॒प॒र्यन्ता॑ । शु॒भे । च॒क्रा॒ते॒ इति॑ । अ॒श्विना॑ ॥ ८.२६.१३

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:13 | अष्टक:6» अध्याय:2» वर्ग:28» मन्त्र:3 | मण्डल:8» अनुवाक:4» मन्त्र:13


बार पढ़ा गया

शिव शंकर शर्मा

पुनः उसी अर्थ को कहते हैं।

पदार्थान्वयभाषाः - (अधिवस्त्रा) ऊपर से नीचे तक वस्त्र धारण करनेवाली (वधूः+इव) कुलवधू के समान (यः+वाम्+यज्ञेभिः+आवृतः) जो जन अपने शुभकर्मरूप वस्त्रों से अपने को ढकते हैं, उनकी कामनाओं को (सपर्यन्ता) पूर्ण करते हुए आप सब उनको (शुभे) शुभकर्म के ऊपर या मङ्गल के ऊपर (चक्रात) स्थापित करते हैं (अश्विना) हे मन्त्रिदलसहित राजन् ! आप सदा प्रजाओं का कल्याण कीजिये ॥१३॥
भावार्थभाषाः - राजसभा से प्रचालित नियमों को सब मानें और जो कोई उनके प्रचार में साहाय्य दान करें, वे परितोषणीय हैं ॥१३॥
बार पढ़ा गया

शिव शंकर शर्मा

पुनस्तमर्थमाह।

पदार्थान्वयभाषाः - अधिवस्त्रा=अधिकवस्त्रा=उपरिनिहितवासाः। वधूरिव। यो जनः। वां=युवयोः। यज्ञेभिः=कर्मभिर्व्रतैश्च आवृतो भवति। सपर्यन्ता=अभीष्टप्रदानेन तं परिचरन्तौ। युवाम्। तं मनुष्यम्। शुभे=शुभकर्मणि। चक्राते=कुरुतः ॥१३॥